Śrīkoṣa
Chapter 3

Verse 3.36

क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च।
ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः॥ 3.36 ॥