Śrīkoṣa
Chapter 17

Verse 17.86

तत्रैव विन्यसेत् पद्मं पद्मे स्थाप्याश्च शक्तयः।
अनुग्रहं यया युक्तो नित्यं स कुरुते प्रभुः॥ 17.87 ॥