Śrīkoṣa
Chapter 17

Verse 17.88

अहतैश्चैव वासोभिर्लक्ष्मीरूपां च कल्पयेत्।
होमं शक्त्यष्टकान्तानां कुर्यादाचार्य एव तु॥ 17.89 ॥