Śrīkoṣa
Chapter 17

Verse 17.90

तथा पुरुषरूपं तं कल्पयित्वा यथाक्रमम्।
प्रासादं पूजयेत् पश्चाद् गन्धपुष्पादिभिः शुभैः॥ 17.91 ॥