Śrīkoṣa
Chapter 17

Verse 17.97

हुत्वाऽग्नि च यथान्यायं पार्षदेभ्यो बलिं हरेत्।
आद्यश्च कर्मजाश्चैव ये भूताः प्रग्दिशि स्थिताः॥ 17.98 ॥