Śrīkoṣa
Chapter 17

Verse 17.98

प्रसन्नाः परितुष्टास्ते प्रतिगृह्णन्त्विमं बलिमि।
दक्षिणे पश्चिमे चैव उत्तरे च नियोजयेत्॥ 17.99 ॥