Śrīkoṣa
Chapter 17

Verse 17.102

परितोऽनेन वै दद्यात् परिभ्रम्य प्रदक्षिणम्।
आचम्यान्तः प्रविश्याथ कृतन्यासः समाहितः॥ 17.103 ॥