Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.110
Previous
Next
Original
दुहेत्ता विष्णुगायत्त्र्या तयैव श्रपयेच्चरुम्।
निवेदयेत् तया चैव तयैवान्ते बलिं हरेत्॥ 17.111 ॥
Previous Verse
Next Verse