Śrīkoṣa
Chapter 17

Verse 17.110

दुहेत्ता विष्णुगायत्त्र्या तयैव श्रपयेच्चरुम्।
निवेदयेत् तया चैव तयैवान्ते बलिं हरेत्॥ 17.111 ॥