Śrīkoṣa
Chapter 17

Verse 17.111

भोजयेद् ब्राह्मणांस्तत्र भक्तान् द्वादश पायसम्।
मण्डपस्योत्तरे पार्श्वे हिरण्यं दक्षिणा भवेत्॥ 17.112 ॥