Śrīkoṣa
Chapter 18

Verse 18.2

कृत्वा नान्दीमुखं शक्त्या षडष्टौ द्वादशाथवा।
भोजयेद् ब्राह्मणान् शान्तान् वैष्णवांस्तु विशेषतः॥ 18.2 ॥