Śrīkoṣa
Chapter 18

Verse 18.8

मध्यादारभ्य यत्नेन क्रमाद् ज्ञेयानि सर्वतः।
ब्राह्मः पञ्चदशांशः स्याद् देवभागास्त्रयोदश॥ 18.8 ॥