Śrīkoṣa
Chapter 18

Verse 18.14

ब्रह्मभागं परित्यज्य स्थानार्चा स्थाप्यते यदि।
तन्मण्डलाधिपो राजा स्थापकश्च विनश्यति॥ 18.14 ॥