Śrīkoṣa
Chapter 18

Verse 18.17

मानुषेऽस्य परीवाराः पैशाचे त्वायुधानि च।
कृत्वा पादशिलास्थानं वृत्तं वा चतुरश्रकम्॥ 18.17 ॥