Śrīkoṣa
Chapter 18

Verse 18.24

सर्वद्रव्याणि संयोज्य ब्रह्मस्थाने तु विन्यसेत्।
ये गुणाः प्रथिता विष्णोरैश्वर्याष्टकसंज्ञया॥ 19.24 ॥