Śrīkoṣa
Chapter 18

Verse 18.28

होमकर्म ततः कुर्यात् प्रासादोत्तरपार्श्वतः।
लौकिकं चाग्निमानीय शरावेऽभिनेव ततः॥ 19.28 ॥