Śrīkoṣa
Chapter 3

Verse 3.42

सर्वभूतहितायासौ स्थितः सकलनिष्कलः।
एवं चोभयरूपोऽसौ ज्ञेयो विष्णुः परात् परः॥ 3.42 ॥