Śrīkoṣa
Chapter 18

Verse 18.29

वैष्णवीकरणं कुर्यात् संस्कृतं वह्निमानयेत्।
अष्टाक्षरेण जुहुयादाज्याहुतिसहस्रकम्॥ 19.29 ॥