Śrīkoṣa
Chapter 18

Verse 18.37

शालिमुक्ताहरीतालसुवर्णानि न्यसेद् बुधः।
पुण्याहं वाचयेत् पूर्वं वैष्णवैः सह मन्त्रवित्॥ 19.37 ॥