Śrīkoṣa
Chapter 3

Verse 3.44

स ह्यात्मा चान्तरात्मा च परमात्मा च स स्मृतः।
वैराजं लैङ्गिकं चैशं वहिरन्तश्च सर्वशः॥ 3.44 ॥