Śrīkoṣa
Chapter 18

Verse 18.53

ध्यायेश्च परमं विष्णुं निष्कलं मन्त्रवित्तमः।
सुलग्ने स्थापयेद् ध्यात्वा सर्वतत्त्वमयं सुधीः॥ 19.53 ॥