Śrīkoṣa
Chapter 18

Verse 18.55

मा भूत् प्रजाविरोधोऽस्मिन् यजमानः समृद्धयताम्।
सभूपालं तथा राष्ट्रं सर्वोपद्रववर्जितम्॥ 19.55 ॥