Śrīkoṣa
Chapter 18

Verse 18.57

सजीवकरणं कृत्वा पञ्चोपनिषदा क्रमात्।
शान्तिं हुत्वा यतान्यायं देवं तमभिषेचयेत्॥ 19.57 ॥