Śrīkoṣa
Chapter 18

Verse 18.66

द्वारि चण्डं प्रचण्डं च देवदौवारिकावुभौ।
नमोन्तेन स्वनाम्ना तु स्थापयित्वा बलिं हरेत्॥ 19.66 ॥