Śrīkoṣa
Chapter 18

Verse 18.67

वैनतेयमनन्तं च गणेशं दक्षिणेश्वरम्।
लोकपालांश्च संस्थाप्य विष्वक्सेनं च पूजयेत्॥ 19.67 ॥