Śrīkoṣa
Chapter 18

Verse 18.75

वैष्णवान् पूजयेत् पश्चाद् यथाविभवविस्तरम्।
लाक्षा सर्जरसः शङ्खः सिकता कुरुविन्दकः॥ 19.75 ॥