Śrīkoṣa
Chapter 18

Verse 18.86

स्नापयित्वाऽर्चनं कुर्यादाचार्यः स्वयमेव च।
ततः स गुरुणा सार्धं पत्न्या पुत्रैस्तथाऽनुजैः॥ 19.86 ॥