Śrīkoṣa
Chapter 19

Verse 19.1

अथ वक्ष्यामि संक्षेपात् प्रतिष्ठानन्तरक्रियाम्।
पूर्ववत् स्थण्डिलान्यष्टौ होमार्थं दिक्षु कल्पयेत्॥ 19.1 ॥