Śrīkoṣa
Chapter 19

Verse 19.2

उल्लेखनादिकं कृत्वा पूर्वोक्तविधिना क्रमात्।
प्रणीत वैष्णवं वह्निं जुहुयुर्दिक्षु दीक्षिताः॥ 19.2 ॥