Śrīkoṣa
Chapter 19

Verse 19.3

इन्द्रक्रतुमिति प्राच्यामग्निंदूतं हुताशने।
नोक्तसुपर्णं याम्यायां नैर्ऋत्यां मोषुणः परा॥ 19.3 ॥