Śrīkoṣa
Chapter 19

Verse 19.7

तावदाज्यान्नलाजादीन् हुत्वा शेषं समापयेत्।
समिदादि यथालाभमिन्द्राद्यस्त्रैश्च होमयेत्॥ 19.7 ॥