Śrīkoṣa
Chapter 3

Verse 3.49

नियतिश्च कला कालः सर्वमन्यच्च तन्मयम्।
विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः॥ 3.49 ॥