Śrīkoṣa
Chapter 19

Verse 19.10

शास्तारमग्नौ भांबीजं भूताधिपतये नमः।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा॥ 19.10 ॥