Śrīkoṣa
Chapter 19

Verse 19.11

वाराह्यैन्द्री च चामुण्डी याम्ये वै सप्त मातरः।
वीरभद्रगणेशाभ्यां सह प्राकारपार्श्वतः॥ 19.11 ॥