Śrīkoṣa
Chapter 19

Verse 19.12

वीरभद्रः स्वराः सर्वे सप्तवर्गास्तु मातरः।
कूटो गणपतिश्चेति क्रमाज्ज्ञेया च मातृका॥ 19.12 ॥