Śrīkoṣa
Chapter 19

Verse 19.16

वागीश्वरी क्रिया कीर्तिर्लक्ष्मीः सृष्टिश्च पञ्चमी।
विद्या कान्तिरिति ज्ञेयाः शङ्खचक्रगदाधराः॥ 19.16 ॥