Śrīkoṣa
Chapter 3

Verse 3.50

सर्वभूतानि चैवासौ न तदस्तीह यन्न सः।
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः॥ 3.50 ॥