Śrīkoṣa
Chapter 19

Verse 19.22

बलिपीठे बलश्चाग्रे सगणो भूतनायकः।
स्थापयित्वाऽर्चयित्वा च सर्वान् विज्ञापयेत् ततः॥ 19.22 ॥