Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.27
Previous
Next
Original
उत्सेधं दशधा कृत्वा सप्तांशस्तस्य विस्तरः।
सप्तविंशतिधा कृत्वा सममेव तदुच्छ्रयम्॥ 19.27 ॥
Previous Verse
Next Verse