Śrīkoṣa
Chapter 19

Verse 19.31

उत्तमानां तु बिम्बानां वर्जिते मध्यमाधमे।
वर्जिता पीठिकाश्चाष्टौ मध्यमाधमयोस्तथा॥ 19.31 ॥