Śrīkoṣa
Chapter 19

Verse 19.32

पीठिकानां विपर्यासे कुलनाशो भवेद् यतः।
स्वानां स्वानां विपर्यासो न कार्योऽतः सुखार्थिभिः॥ 19.32 ॥