Śrīkoṣa
Chapter 3

Verse 3.52

लोकाश्चानन्तकालाग्निप्रेतावासोरगालयाः।
सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः॥ 3.52 ॥