Śrīkoṣa
Chapter 19

Verse 19.44

होमार्थं तु द्विजा ग्राह्या अष्टौ चत्वार एव वा।
स्वयं वैकं प्रकुर्वीत पूर्वोक्तविधिना गुरुः॥ 19.44 ॥