Śrīkoṣa
Chapter 19

Verse 19.47

यथा स्वनाममन्त्रेण समिदाज्यहवींषि च।
लाजांशअच सर्षपांश्चैव तथा सक्तून् यवांस्तिलान्॥ 19.47 ॥