Śrīkoṣa
Chapter 19

Verse 19.52

सुस्नातः स्वस्तिवाच्याथ ब्राह्मणानामनुज्ञया।
देवस्य महतीं पूजां कृत्वा भक्त्या समाहितः॥ 19.52 ॥