Śrīkoṣa
Chapter 19

Verse 19.53

वैनतेयं च सम्पूज्य परिवारं च शक्तितः।
भूतनाथमथाराध्य मूर्तिपान् पूजयेत् क्रमात्॥ 19.53 ॥