Śrīkoṣa
Chapter 19

Verse 19.55

दक्षिणा चात्र दातव्या ब्राह्मणेभ्यः स्वशक्तितः।
गन्धपुष्पैरथाभ्यर्च्य बलिपीठं समाहितः॥ 19.55 ॥