Śrīkoṣa
Chapter 3

Verse 3.54

अश्वकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम्।
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः॥ 3.54 ॥