Śrīkoṣa
Chapter 20

Verse 20.2

अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे।
नवाहं वाऽपि सप्ताहं पञ्चाहं नेष्यते परम्॥ 20.2 ॥