Śrīkoṣa
Chapter 20

Verse 20.10

कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम्।
पुष्यादियोगे सङ्ग्राह्यः सुलग्ने शकुनैः शुभैः॥ 20.10 ॥