Śrīkoṣa
Chapter 20

Verse 20.18

तारादिः पक्षिराजाय हुतान्तोऽष्टाक्षरस्तु यः।
सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः॥ 20.18 ॥